SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ( ७९ ) सर्वत्र कादिपरप्रणोदनां विनैव व्यादिचतुष्टयस्य ।। तादृक्स्वभावादिह कर्मणां त्रयी. . ., भुक्तादिकासौ भविमुक्तजीवगा ॥ ५६ ॥ सिद्धात्मनां सिद्धतया दशात्रयी। न कमेणां तत्कृतपूर्वनाशतः।। भुक्ताप्यवस्था भवदेषु केवलिभवावसानं न तदत्र कापि सा ॥ ५७ ॥ मया विचारोऽयमवाचि कर्मणामजानता लोकगतैनिदर्शनैः। . सामान्यलोकप्रतिबोधनाय ज्ञेयः प्रवीणैस्तु पुराणयुक्तिभिः ॥ ५८॥ इत्थं विना प्रेरकमत्र कर्मणां भुक्ताविहोदाहरणान्यनेकशः। विचारितान्येव विचारचक्षुरैस्तबाप्रमाणं किल पारमेश्वरी ॥ ५९ ॥ इति जैनतत्त्वसारे जीरकर्मविचारे सूस्चन्द्रमनःस्थिरीकारे परमेरणारहितकर्मभोगोक्तिले शो । द्वादशोऽधिकारः॥ ९५ द्रव्यक्षेत्रकालभावरूपस्य । १६ संसारिकेवलिजीवसम्बधिनी । २७ लोकप्रसिद्वैः ।
SR No.010318
Book TitleJain Tattvasara
Original Sutra AuthorN/A
AuthorAtmanandji Jain Sabha Bhavnagar
PublisherAtmanand Jain Sabha
Publication Year
Total Pages249
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy