SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६ जैन तत्त्वमीमांसा का वस्तु स्वरूप का बांध नहीं होता इसलिये ही श्राचार्यों ने उसको : परमार्थ साधक बताया है। तथा ऐसा भी कहा है कि विना व्यवहार के परमार्थ का उपदेश करना अशक्य है फिर भला लोप करने से परमार्थ सिद्धि कैसी ? "जह ण वि सक्कमणज्जी अणज्जभासं विणा दुगाहेदु । तह बवहारेण विणा परमत्युव देसम सक्कं ||८|| समयप्राभृत । 1 टीका- यथा न शक्य: कोसौ अनार्यो म्लेच्छः किं कतु अर्थ ग्रहणरूपेण संबोधयितुं कथं अनार्य भाषाम्ले - च्छभाषा तां विना । दृष्टांतो गतः इदानी दाष्टान्तमाहतथा व्यवहारrयं विना परमार्थोपदेशनं कतुमशक्यं इति । अयमत्राभिप्रायः यथा कश्चिद् ब्राह्मणो यतिर्वा * लेच्छाल्ल्यांगतः तेन नमस्कारे कृते सति ब्राह्मणेन यतिना वा स्वस्तीति भणिते स्वस्त्यर्थम विनश्वरत्वमजानन्सन् निरीक्ष्यते मेष इवतथा, यमज्ञानी जनोऽयमात्मेति भणिते सत्यात्मशब्दस्यार्थमजानन् सन् भ्रांत्या निरीक्ष्यत एव । यदा पुनर्निश्चयव्यवहारज्ञपुरुषेण सम्यग्दर्शनज्ञानचारित्राणि जीवशब्दस्यार्थ इति कथ्यते तदा संतुष्टो भूत्व जानासीति एवं भेदाभेद रत्नत्रयव्याख्यानमुख्तयतया गाथाद्वयेन द्वितीयं स्थलं गतं " | For Private And Personal Use Only
SR No.010315
Book TitleJain Tattva Mimansa ki Samiksha
Original Sutra AuthorN/A
AuthorChandmal Chudiwal
PublisherShantisagar Jain Siddhant Prakashini Sanstha
Publication Year1962
Total Pages376
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy