SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ दशवकालिक सूत्र ५-२ ४५ एवं तु अगुणप्पेही, गुणाण च विवज्जए । तारिसो मरणंतेऽवि, ण पाराहेइ संवरं ।४१॥ तवं कुम्वइ मेहावी, पणीयं वज्जए रसं । मज्ज-प्पमाय-विरो, तवस्सी अइउक्कस्सो।।२। तस्स पस्सह कल्लाणं, अणेग-साहु-पुइयं । विउलं अत्थ-सजुत्तं, कित्तइस्स सुणेह मे ४३॥ एवं तु गुणप्पेही, अगुणाणं च विवज्जए। तारिसो मरणतेऽवि, आराहेइ संवर ।४४। आयरिए आराहेइ, समणे यावि तारिसो। गिहत्थाऽवि ण पूयति, जेण जाणति तारिस ।४५॥ तव-तेणे वय-तेणे, रूव-तेणे य जे नरे। आयार-भाव-तेणे य, कुव्वइ देव-किन्विसं ।४६। लद्धण वि देवत्त, उववत्री देव-किदिवसे । तत्था वि से न याणाइ,"कि मे किच्चा इमं फलं"?।४७/ तत्तो वि से चइत्ताणं, लब्भइ एल-मयगं । नरग तिरिक्ख -जोणि वा. बोही जत्थ सुदुल्लहा ।४८॥ एयं च दोस दट्ठण, नायपुत्तेण भासिय । अणुमायऽपि मेहावी, माया-मोसं विवज्जए ।४९। सिक्खिऊण भिखेसण-सोहिं, संजयाण बुद्धाण सगासे । तत्थ भिक्खू सुप्पणिहिदिए, तिव्वलज्ज-गुणवं विहरिज्जासि ।५० ॥ इति पिण्डेसणाए बीमो उद्देसो ॥ इति पिण्डेसणाए पंचमझयणं समत्त
SR No.010312
Book TitleJain Swadhyaya Mala
Original Sutra AuthorN/A
AuthorAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh Sailana MP
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1965
Total Pages408
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy