SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ जैन स्वाध्यायमाला ३३७ माणिक्यहेमरजतप्रविनिमितेन, सालत्रयेण भगवन्नभितो विभासि ।२७। दिव्यस्रजो जिन ! नमत्रिदशाधिपानामुत्सृज्य रत्नरचितानपि मौलिबन्धान् । पादौ श्रयन्ति भवतो यदि वा परत्र, त्वत्संगमे सुमनसो न रमन्त एव ।२८। त्व नाथ | जन्मजलधेविपराङ्मुखोऽपि, यत्तारयस्यसुमतो निजष्टष्ठलग्नान् । यक्तं हि पार्थिवनिपस्य सतस्तवैव, चित्र विभो ! यदसि कर्मविपाकशन्य २६ विश्वेश्वरोऽपि जनपालक ! दुर्गतस्त्व, कि वाक्षरप्रकृतिरप्यलिपिस्त्वमीश! । अज्ञानवत्यपि सदैव कथञ्चिदेव, ज्ञान त्वयि स्फुरति विश्वविकाशहेतु ॥३०॥ प्राग्भारसभतनभासि रजासि रोषादुत्थापितानि कमठेन शठेन यानि । छायापि तैस्तव न नाथ ! हता हताशो, ग्रस्तस्त्वमीभिरयमेव परं दुरात्मा ।३१॥ यद्गर्जदूजितघनौघमदभ्रमीम, भ्रश्यत्तडिन्मुसलमासलघोरधारम् । दैत्येन मुक्तमथ दुस्तरवारि दधे, तेनैव तस्य जिन | दुस्तरवारिकृत्यम् ।३२॥ ध्वस्तोर्ध्वकेशविकृताकृतिमर्त्यमुण्ड
SR No.010312
Book TitleJain Swadhyaya Mala
Original Sutra AuthorN/A
AuthorAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh Sailana MP
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1965
Total Pages408
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy