SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ जैन स्वाध्यायमाला ३३५ अन्त सदैव जिन | यस्य विभाव्यसे त्व, भव्यैः कथ तदपि नाशयसे शरीरम् । एतत्स्वरूपमथ मध्यविवतिनो हि, यद्विग्रह प्रशमयन्ति महानुभावाः ।१६। आत्मा मनीषिभिरयं त्वदभेदबुद्धया, ध्यातो जिनेन्द्र ! भवतीह भवत्प्रभाव. । पानीयमप्यमतमित्यनुचिन्त्यमानं, किं नाम नो विपविकारमपाकरोति ।१७। त्वामेव वीततमसं परवादिनोऽपि, नन विभो ! हरिहरादिधिया प्रपन्ना । कि काचकामलिभिरीश ! सितीऽपि शखो, नो गृह्यते विविधवर्णविपर्ययेण ॥१८॥ धर्मोपदेशसमये सविधानुभावादास्ता जनो भवति ते तरुरप्यशोक । अभ्युद्गते दिनपतो समहीरुहोऽपि, किं वा विवोधमुपयाति न जीवलोक: १६। चित्रं विभो ! कथमकामुखवृन्तमेव, विष्वक पतत्यविरला सुरपुष्पवृष्टि' ? । - त्वद्गोचरे सुमनसा यदि वा मुनीश ', गच्छन्ति नूनमध एव हि बन्धनानि ।२०। । स्थाने गभीरहृदयोदधिसभवाया', पीयूषता तव गिर समुदीरयन्ति । पीत्वा यत. परमसमृदसंगभाजो,
SR No.010312
Book TitleJain Swadhyaya Mala
Original Sutra AuthorN/A
AuthorAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh Sailana MP
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1965
Total Pages408
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy