SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ जैन स्वाध्यायमाला .ss २१ इच्चेव ताम्रो विणएज्ज रागं |४| आयावयाहि, चय सोगमल्लं, कामे क्रमाहि, कमियं खु दुक्खं । छिदाहि दोस विणएज्ज रागं, एवं सुही होहिसि सपराए |५| पक्खंदे जलिय जोइ, धूमकेउ दुरासय णेच्छति वंतय भोत्तु, कुले जाया गधणे | ६ | धिरत्थु तेऽजसोकामी, जो त जीवियकारणा । वतं इच्छसि आवेडं, सेयं ते मरण भवे ॥७॥ ग्रह च भोगरायस्स, त च सि अधगवण्हिणो । मा कुले गधणा होमो, सजमं णिहुस्रो चर |८| जइ त काहिसि भाव, जा जा दिच्छसि णारीश्रो । वाया विद्धव्व हो, अद्विअप्पा भविस्ससि | तीसे सो वयणं सोच्चा, सजयाइ सुभासियं । अंकुसेण जहा णागो, धम्मे सपडिवाइन |१०| एवं करेति संबुद्धा, पडिया पवियक्खणा । विणियदृति भोगेसु, जहा से पुरिसुत्तमो । ११ । त्ति बेमि । ॥ इति सामण्णपुव्वय नाम अज्झयणं सम्मत्तं ॥ || खुड्डियायारकहा तइयं श्रज्झणं ॥ ३॥ सजमे सुट्टिअप्पाण, विप्पमुक्काण ताईण | तेसिमेयमणाइण्ण, णिग्गथाण महेसीण | १ | उद्देसियकीयगड, णियागं अभिहडाणि य । राइभत्ते सिणाणे य, गंधमल्ले य वीयणे । २ ।
SR No.010312
Book TitleJain Swadhyaya Mala
Original Sutra AuthorN/A
AuthorAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh Sailana MP
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1965
Total Pages408
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy