SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ३३२ कल्याणमन्दिरस्त्रोतम् यस्तावकं स्तवमिमं मतिमानधीते ॥४७॥ स्तोत्रस्रजं तव जिनेन्द्र ! गुर्णनिवद्धां, भक्त्या मया रुचिरवर्णविचित्र पुष्पाम् । धत्ते जनो य इह कण्ठगतामजस्र, तं मानतुगमवशा समुपैति लक्ष्मीः ॥४८॥ || कल्याणमन्दिरस्त्रोतम् ॥ कल्याणमन्दिरमुदारमवद्यभेदि, भीताभयप्रदमनिन्दितम घ्रिपद्मम् । ससारसागरनिमज्जदषेषजतुपोतायमानमभिनय जिनेश्वरस्य |१| यस्य स्वयं सुरगुरुर्गरिमाम्बुराशेः, स्तोत्रं सुविस्तृतमतिर्न विभुविधातुम् । तोर्थेश्वरस्य कमठस्मयधूमके तोस्तस्याहमेष किल संस्तवन करिष्ये |२| सामान्यतोऽपि तत्र वर्णयितु स्वरूपमस्मादृशाः कथमधीश ! भवत्यधीशाः । घृष्टोऽपि कौशिक शिशुर्यदि वा दिवान्धो, रूपं प्रपयति किं किल धर्मरश्मेः |३| मोहक्षयादनुभवन्नपि नाय । मर्त्यो, नूनं गुणान् गणयितु न तव क्षमेत । · ॥ इति ॥
SR No.010312
Book TitleJain Swadhyaya Mala
Original Sutra AuthorN/A
AuthorAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh Sailana MP
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1965
Total Pages408
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy