SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ जैन स्वाध्यायमाला -IP यम् ॥४४॥ वितर्क श्रुतम् । ४५ । विचारोऽर्थव्यञ्जनयोगसक्रान्तिः * । ४६ । सम्यग्दृष्टिश्रावक विरतानन्तवियोजकदर्शनमोहक्षपकोपशमकोपशान्तमोहक्षपकक्षीण- मोहजिना क्रमशोऽसख्येयगुणनिर्जरा. ॥४७॥ पुलाकबकुशकुशील निर्ग्रन्थस्नातका निर्ग्रन्था: ४८ संयमश्रुत प्रतिसेवनातीर्थंलगलेश्योपपातस्थान विकल्पतः साध्या १४६ ॥ इति नवमोऽध्याय ॥ ३२३ ॥ दशमोऽध्यायः ॥ मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलम् ॥१॥ बन्धहेत्वभावनिर्जराभ्याम् |२| कृत्स्नकर्मक्षयो मोक्ष |३| औपशमिकादिभव्यत्वाभावाच्चान्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्य. ।४। तदनन्तरमूर्ध्वं गच्छत्या लोकान्तात् । ५ । पूर्व प्रयोगादसंगत्वाद्द्बन्धच्छेदात्तथागतिपरिणामाच्चतद्गति | ६ | क्षेत्रकाल - गतिलिंगतीर्थं चारित्रप्रत्येकबुद्धबोधितज्ञानावगाहनान्तरसख्याल्पबहुत्वत. साध्या ७ ॥ इति दशमोऽध्याय ॥ ॥ इति तत्त्वार्थ सूत्र सम्पूर्णम् ॥ ॥ भक्तामर स्तोत्रम् ॥ भक्तामर प्रणतमोलिमणिप्रभाणामुद्योतक दलितपापतमोवितानम् । सम्यक् प्रणम्य जिनपादयुगं युगादा
SR No.010312
Book TitleJain Swadhyaya Mala
Original Sutra AuthorN/A
AuthorAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh Sailana MP
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1965
Total Pages408
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy