SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ २०८ उत्तराध्ययन सूत्र अ ३३ प्रणाइकालप्पभवस्स एसो, सव्वस्स दुक्खस्स पमोक्खमग्गो । वियाहियो जं समुविच्च सत्ता, कमेण प्रच्चतसुही भवंति । १११ । || पमायद्वाण अभयण सम्मत्त ॥३२॥ ॥ कम्मप्पयडी तेत्तीसइमं अज्झयणं ॥ ३३॥ अट्ठ कम्माई वोच्छामि, आणुपुवि जहक्कम । जेहिं बद्धो अय जीवो, संसारे परिवट्टई |१| नाणसावर णिज्जं, दसणावरणं तहा । वेयणिज्जं तहामोहं, आउकम्म तहेव य |२| नामकम्म च गोय च, अतरायं तहेव य । एवमेयाइ कम्माई, अट्ठेव उ समास | ३| नाणावरणं पचविहं, सुयं ग्राभिणिवोहियं । श्रोहिनाण च तइय, मणनाणं च केवलं |४| निद्दा तहेव पयला, निद्दानिद्दा पयलपयला य । तत्तो य थी गिद्धी उ, पचमा होइ नायव्वा | ५ | चक्खुम चक्खुग्रो हिस्स, दसणे केवले य श्रावरणे । एवं तु नवविगप्पं, नायव्वं दंसणावरण | ६ | वेयणीयपि यदुविहं, सायमसाय च आहियं । सायरस उ बहू भेया, एमेव सायस्सवि |७| मोहणिज्जपि दुविहं, दंसणे चरणे तहा । दसणे तिविहं वृत्तं चरणे दुविहं भवे |८| सम्मत्तं चैव मिच्छत्त, सम्मामिच्छत्तमेव य । एयान तिन्नि पयडीनो, मोहणिज्जस्स दंसणे | ६ | "
SR No.010312
Book TitleJain Swadhyaya Mala
Original Sutra AuthorN/A
AuthorAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh Sailana MP
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1965
Total Pages408
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy