SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ जैन स्वाध्यायमाला १५५ धिरत्थु तेऽजसोकामी ! जो तं जीविय कारणा । वतं इच्छसि आवेउ, सेयं ते मरणं भवे |४३|अह च भोगरायस्स, त चऽसि धगवहिणो । मा कुले गधणा होमो, संजम निहु चर |४४| जइ तं काहिसि भाव, जा जा दिच्छसि नारियो । वायाविद्धो व्व हो, श्रद्विप्पा भविस्ससि ।४५ | गोवालो भण्डवालो वा जहा तद्दव्वणिसरो । एव अणिस्सरो तऽपि, सामण्णस्स भविस्ससि । ४६ | तीसे सो वयणं सोच्चा, सजयाइ सुभासियं । अंकुसेण जहा नागो, धम्मे सपडिवाइओ |४७ कोह माणं निगिहित्ता, माय लोभ च सव्वसो ! इदियाइ वसे काउ, अप्पाण उवसंहरे |४८ मणगुत्तो वयगुत्तो, कायगुत्तो जिइदियो । सामण्णं निच्चल फासे, जावज्जीव दढव्वो ।४६| उग्ग तत्र चरित्ताण, जाया दोण्णिऽवि केवली । सब कम्म खवित्ताण, सिद्धि पत्ता अणुत्तर । ५० एव करेति सबुद्धा, पण्डिया पवियक्खणा । विणियति भोगेसु, जहा से पुरिसुत्तमो । ५१| । || रहनेमिज्ज बावीसइम अज्झयण समत्तं ॥ २२॥ ॥ के सिगोयमिज्जं तेवीसइमं श्रज्झयणं ॥२३॥ - जिणे पासित्ति नामेणं, अरहा लोगपूइयो । सबुद्धप्पा य सव्वन्नू, धम्मतित्थयरे जिणे 1१1
SR No.010312
Book TitleJain Swadhyaya Mala
Original Sutra AuthorN/A
AuthorAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh Sailana MP
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1965
Total Pages408
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy