SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ . जन स्वाध्यायमाला १११ महाजसो एस महाणुभागो, घोरव्वरो घोरपरक्कमो य । मा एयं हीलेह अहीलणिज्जं, मा सव्वे तेएण भे निद्दहेज्जा ।२३। एयाई तीसे वयणाई सोच्चा, पत्तीइ भद्दाइ सुभासियाई । इसिस्स वेयावडियट्ठयाए, जक्खा कुमारे विणिवारयति ।२४। ते घोररूवा ठिय प्रतलिक्खे, असुरा तहिं तं जण तालयंति । ते भिन्नदेहे रुहिरं वमते, पासित्तु भद्दा इणमाहु भुज्जो ।२५॥ गिरिं नहेहिं खणह, अयं दंतेहिं खायह। जायतेय पाएहि हणह, जे भिक्खु अवमन्नह ।२६॥ आसीविसो उग्गतवो महेसी, घोरव्वो घोरपरक्कमो य । अगणि व पक्खंद पयंगसेणा, जे भिक्खुय भत्तकाले वहेह ।२७। सीसेण एवं सरणं उवेह, समागया सव्वजणेण तुन्भे । जइ इच्छह जीवियं वा धण वा, लोगपि एसो कुविनो डहेज्जा ।। अवहेडिय पिटिसउत्तमंगे, पसारिया बाहु अकम्मचिठे। निन्भेरियच्छे रुहिरं वमते, उड्ढमुहे निग्गयजीहनेत्ते ।२६। ते पासिया खडिय कटुभए, विमणो विसण्णो अह माहणो सो। इसि पसाएइ सभारियाओ, हील च निदं च खमाह भते !।३०॥ बालेहिं मढेहि अयाणएहिं, जं हीलिया तस्स खमाह भते! । महप्पसाया इसिणो हवति, न हु मुणी कोवपरा हवंति ।३१। पुचि च इण्हि च अणागयं च, मणप्पदोसो न मे अत्थि कोइ । जक्खा हु वेयावडिय करेति, तम्हा हु एए निहया कुमारा ।३२॥ अत्थ च धम्मं च वियाणमाणा, तुम्भं नवि कुप्पह भूइपन्ना । तुम्भं तु पाए सरणं उवेमो, समागया सवजणेण अम्हे ॥३३॥ मच्चेम ते महाभाग, न ते किंचि न अच्चिमो।
SR No.010312
Book TitleJain Swadhyaya Mala
Original Sutra AuthorN/A
AuthorAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh Sailana MP
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1965
Total Pages408
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy