SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ जैनसिद्धांत संग्रह । चत्तारि मंगलं - अर्हत मंगलं । सिद्ध मंगलं ! साहू मंगलं | केवलिपण्णत्तो धम्मो मंगलं ॥ १ ॥ चचारि लोगुत्तमा-अरहंत लोगुत्तमा । सिद्ध लोगुत्तमा । साहू लोगुतमा । केवलिपण्णत्तो धम्मो लोगुत्तमा ॥ २ ॥ चचारि सरणं पव्वज्जामि - अरहंत सरणं पव्वज्जामि । सिद्धसरणं पव्वज्जामि । साहूसरणं पव्वज्जामि | केवलिपण्णत्तो धम्मो सरणं पव्वज्जामि ॥ ॐ झौं झीं स्वाहा ॥ देवदर्शन | दर्शनं देव देवस्य दर्शनं पापनाशनं । दर्शनं स्वर्गसोपानं दर्शनं मोक्षसाधनं ॥ दर्शनेन जिनेंद्राणाम्, साधूनां वंदनेन च । न चिरं तिष्ठति पामम्, छिद्रहस्ते यथोदकम् ॥ वीतरागगुखं दृष्ट्वा पद्मरागसमप्रभं । अनेकजन्मकृतं पापं, दर्शनेन विनश्यति || दर्शनं जिनसूर्यस्य, संसारध्वान्तनाशनं । बोधनं चित्तपद्मस्य, समस्तार्थप्रकाशनं ॥ दर्शनं जिनचंद्रस्य सद्धर्मामृतवर्षणं । जन्मदाहविनाशाय, वर्धनं सुखवारिधेः ॥ ': जीवादितच्चं प्रतिदर्शकाय । جاج کا شیشہ सम्यक्तमुख्याष्टगुणाश्रयाय ॥ प्रशांत रूपाय दिगंबराय । 'देवाधिदेवाय नमो जिनाय ॥ चिदानन्दैकरूपाय, जिनाय परमात्मने । परमात्मप्रकाशाय, नित्यं सिद्धात्मने नमः !! 5
SR No.010309
Book TitleJain Siddhanta Sangraha
Original Sutra AuthorN/A
AuthorSadbodh Ratnakar Karyalaya Sagar
PublisherSadbodh Ratnakar Karyalaya Sagar
Publication Year
Total Pages422
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy