SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ जैनसिद्धावसंग्रह। मेवेत्युक्त सर्वेषां शुद्धज्ञानचैतन्यावाप्तिः स्यात्, तथा सति ध्यान ध्येयं ज्ञानं ज्ञेयं गुरुशिष्याधर्मावः । सर्वथाशब्द: सर्वपरिवाची अथवा सर्वकालवांची, अथवा नियमवाची, अथवां मनेकान्तसापेक्षी वा ? यदि सर्वप्रकारवाची सर्वकालवाची अनेकान्तवाची बों सर्वादिगणे पठनात् सर्वशब्द एवंविधश्चेहि सिद्ध नः समाहितम् । अथवा नियमवाची चेचहि संकलर्थािनी तवं प्रतीतिः कय स्यात् । नित्यः, अनित्यः, एकः, अनेकः,मेदः, अभेदः कयं प्रतीतिः स्यात् नित्यमितपक्षत्वात्। तथाचतन्यपक्षेऽपि संकलंचेतन्याच्छेदः स्यात् मूर्तस्यैकान्वेनात्मनो मोक्षल्यावाप्तिः स्यात् । सर्वथाऽभूतस्यापि स्थात्मनः संसारविलोप: स्यात् । एकपदेशस्यैकान्तेनाखण्डपरिपूर्ण स्यात्मनोऽनेककार्यकारित्व एवं हानिः स्यात् । सर्वोऽनकप्रदेशस्वऽपि तथा तस्यानर्थकार्यकारित्वं स्वस्वभावशन्यताप्रसनात् । शुद्धस्यैकान्तनात्मनो न कर्ममलकरांवलेपः सर्वया निरखनत्वात्। सर्वयाऽशुद्धकान्तेऽपि तथात्मनो न कदापि शृंदस्वभावप्रसङ्ग: स्यात् तन्मयत्वात् । उपचरितकान्तपक्षेऽपि नामज्ञता सम्भवति नियमितपक्षत्वात् । तथात्मनोऽनुपचरितपक्षेऽपि परनतादीनां विरोधः स्यात् । " नानास्वंमावंसंयुकं द्रव्यं ज्ञात्वा प्रमाणतः । । तञ्च सापेक्षसिद्धयर्थ स्यान्नयमिश्रितं कुरु " .in स्वद्रव्यादिप्राहकणास्तिस्वमावः परद्रव्यादिग्राहकण नातिस्वभावः । उत्पादव्ययगौणत्वेन सत्ताग्राहकेंण नित्यस्वभावः। १ भदस्यमाषमंयवाद । २ मुख्यामाचे प्रति प्रयोजने निर्मित चोपचारस अवतते।
SR No.010309
Book TitleJain Siddhanta Sangraha
Original Sutra AuthorN/A
AuthorSadbodh Ratnakar Karyalaya Sagar
PublisherSadbodh Ratnakar Karyalaya Sagar
Publication Year
Total Pages422
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy