SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ m ४००] जनासदांवसंग्रह । सीमान्तानां परतः स्युलेतरपंचपापसत्यागात । देशावकाशिकेन च महाव्रतानि प्रसाध्यन्ते ॥ ९ ॥ प्रेषणशब्दानयनं रूपाभिव्यकिपुद्गलक्षेपौ। देशावकाशिकस्य व्यपदिश्यन्तेऽत्ययाः पंच ॥ ९ ॥ भासमयमुक्तिमुकं पंचाधानामशेषमावेन ।। सर्वत्र च सामयिकाः सामयिक नाम शंसति ॥ ९७ ॥ मुरुहमुष्टिवासोबंध पर्वबंधनं चापि । स्थानमुपवेशनं वा ममयं भानंति समयज्ञाः ॥ १८ ॥ एकति सामयिक निक्षेपे बनेषु वास्तुपु च । चैत्यालयेषु वापि च परिचेतव्यं प्रसन्नषिया ॥ ९९॥ व्यापारवैमनस्याद्विनिवृत्त्यामंतरात्मविनिवृत्या। सामायिक बनीषादुपवासे चैकमुक्के वा॥ १० ॥ सामयिक प्रतिदिवस यथावदप्यनकसेन चेतव्यं । व्रतपचकपरिपूरणकारणमवधानयुक्तेन ॥ १०१।। सामायिके सारम्माः परिप्रहा नैव संति सर्वेऽपि । चेलोपमुष्टमुनिरिव गृही तदा याति यतिभावं ॥१०२॥ शीतोष्णदंशमशकपरीषहमुपसर्गमपि च मौनघराः । . सामयिक प्रतिपन्ना मधिकुरिनचलयोगाः ॥१.३॥ मशरणमशुममनित्यं दुःखमनात्मानमावसामि भवम् । मोक्षतविपरीतात्मेति ध्यायन्तु सामयिके ॥१०॥ वाकायमानसानां दुःषणिधानान्यनादरास्मरणे ।। सामायिकस्यातिगमा व्यज्यन्ते पंचमावेन ॥१०५॥ पर्वण्यष्टम्यां च ज्ञातव्य: प्रोषधोपवासस्तु ।
SR No.010309
Book TitleJain Siddhanta Sangraha
Original Sutra AuthorN/A
AuthorSadbodh Ratnakar Karyalaya Sagar
PublisherSadbodh Ratnakar Karyalaya Sagar
Publication Year
Total Pages422
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy