SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ ३९८ ] जैनसिद्धांतसंग्रह। पञ्चानां पापानां हिंसादीनां मनोवाकायैः।। कृतकारितानुमोदैत्यागस्तु महावतं महताम् ॥ २॥ अपित्तातिर्यग्व्यतिपाता क्षेत्रवृदिरवधीनाम् । विस्मरण दिग्विरतरत्याशः पञ्च मन्यन्ते ॥ ७ ॥ मम्पन्तरं दिगवघेरपापिडम्यः सपापयोगेन्यः ।। विरमणमनर्थदण्डव्र विदुर्बतधरामण्यः । पापोपदेशहिसादानापध्यानदुःश्रुतीः पञ्च । पाहुः प्रमादचामनर्थदण्डानदण्डपराः ॥ ७ ॥ तिर्यक्क्लेशवाणिज्याहिंसारम्भमनम्मनादीनाम् । कथापसगाप्रसवः स्मर्तव्यः पापउपदेशः ॥ ६ ॥ परशुरूपाणखनित्रज्वलनायुपशृङ्गलादीनाम् । पहेतूनां दानं हिंसादानं ध्रुवन्ति दुः॥७॥ बन्यवपच्छेदादेषादागाचे परकनांदेः। भाध्यानमपध्यानं शासति मिनशासने. विशदाः ॥ ७८ ।। भारम्मसजसाहसमिथ्यात्वद्वेषरागमदमदनः । । चेतकलुषपतां श्रुविवरधीनां दुःश्रुतिमवति ।। ७९ ॥ क्षितिमलिकवानपवनारम्भ विफलं वनस्सविच्छेदं । . सरणं सारणमपि च प्रमादचयों प्रमाषन्ते ॥ ८ ॥ कन्दप कौत्कुच्य मौखयमविप्रसाधनं पञ्च । मसमीक्ष्य चाधिकरणं व्यतीतयोऽनयंदण्डकृतिरतेः ॥८॥ अक्षार्थानां परिसंख्यानं मोगोपमोगपरिमाणम् । . भवतामध्यवधौ रागरतीनां तनूकत्ये॥८९ ॥ .. . मुक्त्वा परिहातव्यो भोगो भुवस्वा पुनश्च मोकन्यः ।
SR No.010309
Book TitleJain Siddhanta Sangraha
Original Sutra AuthorN/A
AuthorSadbodh Ratnakar Karyalaya Sagar
PublisherSadbodh Ratnakar Karyalaya Sagar
Publication Year
Total Pages422
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy