SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ जनसिद्धांत संग्रह | ३८४.] भगवानृषिः परमयोगदहनहुतकल्म पन्धनम् । ज्ञानविपुल किरणः सकलं प्रतिबुध्य बुद्धः कमलायतेक्षणः ॥ १२१ ॥ हरिवंशकेतुरन वद्य विनयदमतीर्थनायकः । शीलजलधिरभवो विभवत्त्वमरिष्टनेमिनिनकुंजरोऽमरः ॥ ९२२ ॥ त्रिदशेन्द्रमोलिमा गरत्न किरणविसरोपचुम्बितम् । पादयुगलममलं भवतो विकसतकुशेशयदलारुणोदरम् ॥ १२३ ॥ नखचन्द्ररश्मिकवचातिरुचिरगिम्बराङ्गुलिस्थलम् । स्वार्थनियतमनसः सुधियः प्रमन्ति मन्त्रमुखरा महर्षयः ॥ १२४ ॥ द्युतिमद्रथाङ्गविविम्वकिरणना:लांशुमण्डलः । नीलजलनदला शिवपु सह बन्धुभिर्गरुडकेतुरीश्वरः ॥ १५५ ॥ हलच ते स्वजनमक्तिमुदित हृदये। विनेश्वरी । धर्मविनयर सिकौ सुतरां चरणारविन्दयुगलं प्रणेमतुः ॥ १५६ ॥ ककुदं भुत्रः खचरयोषिदुपित शिखररलङ्कृतः । मेघपटल रवीवस्तव लक्षणानि लिखितानि वज्रिणा ॥१२७॥ वहतीति तीर्थमृषिभिश्च सततमभिगम्यतेऽद्य च । प्रीतिविततहृदयैः परितो भृशमूर्ज्जयन्त इति विश्रुतोऽचलः॥ १२८ ॥ वहिरन्तर प्युभयथा च करणमविघाति नार्थकृत् । नाथ युगपदखिलं च सदा त्वमिदं तलामलकवद्विवेदिय ॥ ११९॥ अतएव ते बुधनुवस्य चरितगुणमद्भुतोदयम् । न्यायविहितमवधाय जिने त्वयि सुप्रसन्नमनसः स्थिता वयं ॥ १२० ॥ इत्यरिष्टनेमिजिनस्तोत्रम् । तमालनीलैः सधनुस्तडिद्गुणः प्रकीर्णभीमाश निवायुवृष्टिभिः । बलाहकैर्वैरिवशैरुपद्रुतो महामना यो न चचाल योगतः ॥ १३१ ॥
SR No.010309
Book TitleJain Siddhanta Sangraha
Original Sutra AuthorN/A
AuthorSadbodh Ratnakar Karyalaya Sagar
PublisherSadbodh Ratnakar Karyalaya Sagar
Publication Year
Total Pages422
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy