SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ ३८२] जैनसिद्धांतसंग्रह । इति निरुपमयुक्तिशासनः प्रियहितयोगगुणानुशासनः। अरनिनदमतीर्थनायकस्त्वमिव सतां प्रतिबोधनायकः । १.४॥ मतिगुणविमवानुरूपतस्त्वयि वरदागमष्टिरूपतः । गुणकशमपि किचनोदितं मम भवता दुरिताशनोदितम् ॥१०॥ ___ इत्यरजिनस्तोत्रम् । यम्य महर्षेः सकलपदार्थप्रत्यवदोषः समननि साक्षात् । सामरमर्त्य नगदपि सर्व प्राञ्जलिमूत्वा प्राणपतति स ॥१०॥ यस्य च मूर्तिः कनकमयीव खस्फुरदामास्तपरिवेषा। वागपि तत्त्वं कथयितुकामा स्यात्पदपूर्वा रमयति साधून् ॥१०॥ यस्य पुरस्ताद्विगलितमाना न प्रतितीर्थ्या मुवि विवदन्ते । भरपि रम्या प्रतिपदमासीन्नातविकोशाम्बुजमूदुहासा ॥ १.८॥ यस्य समन्ताज्जिनशिशिरांशोः शिप्यकसाधुग्रहविमवोऽमूत्.। तीर्थमपि स्वं जननसमुद्रत्रासितसत्त्वोचरणपयोऽयम् ॥ १०९ ॥ यस्य च शुक्वं परमतोऽग्निनिमनन्तं.दुरितमधाक्षीत् । तं जिनसिंह कतकरणीय मल्लिमशल्यं शरणमिवोऽमि ॥.११०॥ इति मल्लिजिनस्तोत्रम् । . अधिगतमुनिसुव्रतसितिनिवृपभो मुनिसुव्रतोऽनधः । मुनिपरिषदि निर्वमौ भवानुड्डपरिपत्परिवीतसोमवत् ॥ १११ ॥ परिणतशिखिकण्ठरागया कतमदनिग्रहविग्रहामया। भवनिनतपसः प्रसूतया ग्रहपरिवपरुचेव शोमितम् ॥ १११॥ शशिरुचिशुषिशुक्तलोहित सुरभितरं विरनो निज़ वपुः । - . • तव शिवमतिविस्मयं यते यदपि च वाङ्मनसोऽयमीहितम् ॥११॥ स्थितिजनननिरोधलक्षणं चरमचरं च जगत्प्रतिक्षणंम् । इति निनसकलजलान्छनं वचनमिदं वदतां वरस्य ते ॥ ११ ॥ वपुः ।। स्थितिजननायते यदपि
SR No.010309
Book TitleJain Siddhanta Sangraha
Original Sutra AuthorN/A
AuthorSadbodh Ratnakar Karyalaya Sagar
PublisherSadbodh Ratnakar Karyalaya Sagar
Publication Year
Total Pages422
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy