SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ३७४1 जैनसिद्धांतसंग्रह। विधिनिषेधश्च कथञ्चिदिष्टौ विवक्षया मुख्यगुणव्यवस्था । इति प्रणीतिः मुमतेस्तवेयं मतिप्रवेकः स्तुवतोऽस्तु नाथ ॥१६॥ इति मुमतिजिनस्तोत्रम् । पद्मप्रभः पद्मपलाशलेश्यः पद्मालयालिङ्गितचारुमूर्तिः । वमौ भवान् भन्यपयोरुहाणां पद्माकराणामिव पद्मबंधुः ॥२६॥ वभार पद्मा च सरस्वती च भवान्पुरस्तात्प्रतिमुक्तिलक्ष्म्याः । सरस्वतीमेव समप्रशोमा सर्वजलक्ष्मी ज्वलितां विमुक्तः ॥२७॥ शरीररश्भिपसरः प्रभोस्वे बालार्करश्मिच्छविरालिलेप। नरामराकर्णिसभा प्रभावच्छैलस्य पद्माममणेः स्वसानुम् ॥२८॥ नमस्तलं पल्लवयन्निव त्वं सहस्रपत्रात्रुनगर्मचारः । पादान्बुजैः पातितमारदो भूमौ प्रमानां विजहर्ष भूत्यै ॥१९॥ गुणाम्बुषिमुषमप्यमलं नाखण्डलातोतुमलं तवः। प्रागेव माइकिमु तातिमक्तिी वालमालापयतीदमित्यम् ॥३०॥ इति पनामस्तोत्रम् । स्वास्थ्यं यदात्यन्तिकमेष पुंसां स्वार्थो न भागः परिभंगुरात्मा । तृषोऽनुषाहान्न च तापशांतिरितीदमाख्यद्धगवान् सुपार्श्वः ॥३१॥ अनङ्गमं जङ्गमनेययन्त्र यथा तथा नीवधूतं शरीरम् । बीभत्स प्रति क्षयि तापकं च खेहो वृथात्रेति हितं त्वमाख्यः॥३२ अलंध्यशक्तिर्भवितव्यतेय हेतुहयाषिप्रतकालिङ्गा । अनीश्वरो जन्तुरहं क्रियातः संहत्य कार्यविति साध्ववादीः ॥१३ विमति मृत्योर्न ततोऽस्ति मोक्षो नित्यं शिवं वान्छीत नास्य लामः। तथापि वालो भयकामवश्यो वृपा स्वयं तप्यत इत्यवादीः ॥३॥ सर्वस्य तत्त्वस्य भवान्ममाता मातेव बालस्य हितानुशाखा । गुणावलोकस्य ननस्य नेता मयापि मच्या परिणूयसेऽद्य ॥१५॥ इति अपार्वजिनस्तोत्रम् ।
SR No.010309
Book TitleJain Siddhanta Sangraha
Original Sutra AuthorN/A
AuthorSadbodh Ratnakar Karyalaya Sagar
PublisherSadbodh Ratnakar Karyalaya Sagar
Publication Year
Total Pages422
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy