SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ जनसिद्धांतसंग्रह । [३२* विनयादिषु हिचरमाः ॥ २६ ॥ औपंपादिमनुष्येभ्यः शेषास्तियम्योनयः ॥ २७॥ स्थितिरमुरेनागसुपर्णद्वीपशेष.णां सांगरोपम- . त्रिपल्यापमाईहीनमितः ॥२८॥ सौधर्मेशानयोः सांगरोपमे अधिक ॥ १९॥ सानत्कुमारमाहेन्द्रयोः सप्त ॥ ३० ॥ त्रिसप्तनवैकादशत्रयोदशपञ्चदशमिरविवानि तु ॥३१॥ मारणाच्युतादूर्घकन नवमं अवेयवेषु विनंयादिपु सर्वार्थसिद्धौ च ॥ ३२ ॥ अपरा 'पल्योपममधिषम् ॥ ३३ ॥ परतः परतः पूर्वापूर्वानन्तराः ॥३॥ नाराणां च द्वितीयाहिंषु ॥ ३५ ॥ दशवर्षसहस्राणि प्रथमायाम् ३६ ॥ भवन्षु च ॥ १७ ॥ व्यन्तराणां च ।। १८ ॥ परा पल्योपममधिकम् ॥ ३९ ॥ ज्योतिष्काणां च ॥ १०॥ तदष्टभागोरा ॥४१॥ लौकांतिकानामष्टौ सागरोपमाणि सर्वेषाम् ॥४॥ इति तत्वार्थाधिगमे मोक्षशास्त्रे चतुर्थोऽध्यायः ॥ ४ ॥::: अजीवकाया धमाधम्र्माकाशपुद्गलाः ॥ १ ॥ द्रव्याणि ॥२॥ - जीवाश्व ॥ ३ ॥ नित्यावस्थितान्यरूपाणि ॥४॥ रूपिगः पदलाः ॥६॥ आमाकाशादेकद्रव्याणि ॥६॥ निस्कियाणि च ॥४॥ असंख्येयाः प्रदेशाः धर्मधर्मकजीवानाम् ॥ ८ ॥ आकाशस्यानन्ताः ॥९॥ संख्येयासंख्येयाश्च पदलानाम् ॥१०॥ नाणोः ॥ ११॥ लोकाकाशेऽवगाहः ॥१२॥ धर्मावर्मयोः कृत्स्ने ॥१३॥ एकप्रदे. शादिपु भाज्यः पुद्गलाने.म् ॥१४॥ असंख्येयमागादिषु जीवानाम् ॥१५॥ प्रदेशसंहारविहाभ्यां प्रदीपत ॥ १६ ॥ गतिस्थित्यु पग्रही धर्माधर्मयोरुपकारः ॥१७॥ आकाशस्यावगाहः ॥ १८ ॥ शरीरवाङ्मनः प्राणापानाः पद्मनाम् ॥१९॥ सुखदुःखजीवितमर. णोपमहाश्च ॥२०॥ परस्परोपग्रहो नीवानाम् ॥२॥ वर्तनापरिणा इ .
SR No.010309
Book TitleJain Siddhanta Sangraha
Original Sutra AuthorN/A
AuthorSadbodh Ratnakar Karyalaya Sagar
PublisherSadbodh Ratnakar Karyalaya Sagar
Publication Year
Total Pages422
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy