SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ जनसिद्धांतसंग्रह। वलयाकृतयः ॥ ८॥ मन्मध्ये मेरुनाभित्तो योजनशतसहस्रविष्कम्मो जम्बूद्वीपः ॥९॥ मरतहैमवतहरिविदेहरम्यकहैरण्यवतैरावतवर्षा क्षेत्राणि ॥१०॥ तद्विभाजिनः पूर्वापरायताः हिमवन्महाहिमवनिषधनीलरुक्मिशिखरिणो वर्षधरपर्वताः ॥१॥ हेमार्जुनतपनीयवैडूर्यरनतहेममयाः ॥१२॥ मणिविचित्रपाश्चो उपरि मूले च-तुल्यविस्ताराः ॥१३॥ पद्ममहापद्मतिगिच्छकेसरिमहापुण्डरीक पुण्डरीका दास्तेषामुपरि ॥१॥ प्रथमो योजनसहस्रायामस्तदर्द्धविष्कम्मो ह्रदः ॥१५||दशयोजनावगाहः ॥ १६ ॥ तन्मध्ये योननं पुष्करम् ॥१७॥ तद्विगुणाद्वगुणा इदाः पुष्कराणि च ॥ १८ ॥ तन्निवासिन्यो देव्यः श्रीहीधृतिकीर्तिबुद्धिलक्ष्म्यः पल्योपस्थितयः ससामानिकपरिषत्काः ॥१९॥ गंगासिन्धुरोहिद्रोहितास्याहरिद्धार कान्तासातासीतोदानारीनरकांतासुवर्णरूप्यकूलारक्तारकोदाःसरितस्तन्मध्यगाः॥१०॥ द्वयोदयोः पूर्वाः पूर्वगाः ॥२१॥ शेषास्त्वपरगा: ॥२॥ चतुर्दशनदीसहस्त्रपरिवृत्ता गंगासिन्ध्वादयो नद्यः ॥२॥ भरतः षड्विंशतिपंचयोजनशतविस्तारः षट्चकोनविंशतिभागा योजनस्य।२४॥ तद्विगुणद्विगुणविस्तारा वर्षधरवर्षा विदेहांता॥२५ उत्तरा दक्षिणतुल्याः॥२६॥ भरतरावतयोधिहासौषट्समयाभ्यामु त्सपिण्यवसर्पिणीभ्याम् ॥२ाताभ्यामपरा भूमयोऽवस्थिताः ॥१८ एकाहीत्रिपल्यापमास्थितयो हैमवतकहारिवर्षकदैवकुरुवकाः ॥२९॥ तथोत्तराः॥३०॥ विदेहेषु संख्येयकालाः॥३१॥ भरतस्य विष्कम्मो. जम्बूद्वीपस्य नवतिशतंभागः ॥ ३१ ॥ द्वितकीखण्डे ॥ १३ ॥ पुष्कराच ॥३४॥ प्रामानुषोचरान्मनुष्याः ।। ३५ ॥ आयाम्ले-. च्छाश्च ॥५६. भरतरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूचरकु
SR No.010309
Book TitleJain Siddhanta Sangraha
Original Sutra AuthorN/A
AuthorSadbodh Ratnakar Karyalaya Sagar
PublisherSadbodh Ratnakar Karyalaya Sagar
Publication Year
Total Pages422
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy