SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ N HARA ३०४] जनसिद्धांतसंग्रह। आवित्तम् । तव पादौ मम हृदये, मम हृदयं तव पदद्वये लीनम् । " लिष्टतु जिनेन्द्र तावद्यावनिर्वाणसम्प्राप्तिः ॥ १० ॥ आर्या-मक्खरपयत्यहीणं मत्ताहीणं च में मए भणिय ! तं खमठ गाणदेव य मन्झवि दुक्खक्खयं दितु ॥११॥ दुक्खखओ कम्मखमो समाहिमरणं च वोहिकाहो य । मम होठ भगवंधव तब जिणवर चरणरणेण ॥१२॥ (परिपुष्पांजलिं क्षिपेत) (२) विसर्जन पाठ। ज्ञानतोऽज्ञानतो वापि शास्त्रोक्त न कृतं मया । तत्सर्व पूर्णमेवास्तु त्वलसादाजिनेश्वर ॥ १ ॥ आव्हानं नैव भानामि नैव नानामि पूजनम् । विसम्नं न नानामि क्षमस्व परमेश्वर ॥२॥. मंत्रहीन क्रियाहीनं द्रव्यहीन तथैव च । तत्सर्व क्षम्यतां देव रक्ष रक्ष जिनेश्वर ॥ ३॥ माता ये पुरा देवा लब्धम गा यथाक्रमम् । ते मयाम्पपिता मक्या सर्षे यान्तु यथास्थितिम् ||४||
SR No.010309
Book TitleJain Siddhanta Sangraha
Original Sutra AuthorN/A
AuthorSadbodh Ratnakar Karyalaya Sagar
PublisherSadbodh Ratnakar Karyalaya Sagar
Publication Year
Total Pages422
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy