SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ जैनसिंदांतसंग्रह। mmmmmmmmmmmmmmmmmmmi mmmmmmmmmmmmmmmm चन्द्रामः पुष्पदन्तश्च शीतलो भगवानन्मुनिः । श्रेयांश्च वासुपूज्यश्च विमलो विमलद्युतिः ॥ २॥ . भनन्तो धर्मनामा च शान्तिः कुन्थुर्जिनोत्तमः । .. ' अरश्च मलिनाथश्च सुब्रतो नमितीर्थकृत् ॥ ३ ॥ हरिवंशसमुद्भूतोऽरिष्टनेमिर्जिनेश्वरः । . ध्वस्तोपसर्गदत्यारिः पार्थो नागेन्द्रपूजितः ॥ ३ ॥ कर्मान्तकृन्महावीर सिद्धार्थकुलसम्भवः । एते सुरासुरौघेण पूजिता विमलहि षः ॥ ५ ॥ पूनिता भरतायैश्च भूपेन्द्र रिभूनिमिः ।. चतुविषस्य सङ्घस्य शान्ति कुर्वन्तु शाश्वतीम् ॥९॥ जिन भक्तिजिने मक्तिजिने भक्तिः सदाऽस्तु मे। सम्यक्त्वमेव संसारवारणं मोक्षकारणम् ॥ ७॥ . : (पुष्पांजलि क्षेपण) श्रुते भक्तिः श्रुते भक्तिः श्रुते भक्तिः सदाऽस्तु मे। सज्ज्ञानमेव संसारवारणं मोक्षकारणम् ॥ ८॥ (पुष्पांजलि क्षेपण) गुरौ भक्तिर्गुरी भक्तिर्गरौ भक्तिः सदाऽस्तु मे ।' चारित्रमेव संसारवारणं मोक्षकारणम् ॥९॥ . (पुष्पांजलि क्षेपण) ....-.
SR No.010309
Book TitleJain Siddhanta Sangraha
Original Sutra AuthorN/A
AuthorSadbodh Ratnakar Karyalaya Sagar
PublisherSadbodh Ratnakar Karyalaya Sagar
Publication Year
Total Pages422
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy