SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ७२ जैन सिद्धान्त दीपिका ३. बन्ध - उद्वर्तना - अपवर्तना - सत्ता - उदय - उदीरणा - संक्रमण - उपशमनिघत्ति -निकाचनास्तदवस्था' । एतासु अष्टी करणशब्दवाच्याः । यदाहबंधण संकमणुब्वट्टणा, अववट्टणा उदीरणया । उवसामणा निहत्ति निकायणा चत्ति करणाहं ॥ बन्धोऽनन्तरं वक्ष्यते । कर्मणां स्थित्यनुभागवृद्धिः - उद्वर्तना । स्थित्यनुभागहानिः - अपवर्तना । अबाधाकालो विद्यमानता च - सत्ता । उदयोद्विविधः । यत्र फलानुभव: स विपाकोदयः । केवलं प्रदेशवेदनम् — प्रदेशोदयः । नियतकालात् प्राक् उदय: - उदीरणा, इयं चापवर्तनापेक्षिणी ।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy