SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रकाशः १. आत्मप्रवृत्त्याकृष्टास्तत्प्रायोग्यपुद्गलाः कर्म । आत्मनः प्रवृत्त्या आकृप्टाः, कर्म प्रायोग्या:- चतुः:पशिनः अनन्तप्रदेणिपुद्गलम्कन्धाः कर्म मंज्ञामश्नुवते। लोके प्रवत्तिरपि कर्मशब्देन व्यपदिश्यते । २. ज्ञानदर्शनावरणवेदनीयमोहनीयायुप्कनामगोत्रान्तगयभेदादष्टधा। ज्ञानदर्शनयोगवरणम्- ज्ञानावरणं दर्शनावरणं च । सुखदुःखहेतु-वेदनीयम् । दर्शनचारित्रयोविकारापादनाद् मोहयति आत्मानमिति मोहनीयम्। एति भवस्थिति जीवो येन इति आयुः । चतुर्गतिषु नानापर्यायप्राप्तिहेतु-नाम । उच्चनीचभेदं गच्छति येनेति गोत्रम् । शक्तिप्रतिघातकं-अन्तरायः ।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy