SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धान्त दीपिका १५. 'परायवण्डपोतषानां गर्भः। जरायुजा:--नृ-गवाद्याः । अण्डजा:-पक्षि-सर्पाद्याः । पोतजाः कुञ्जर-शणकादयः । १६. देवनारकाणामुपपातः ।। १७. शेषाणां समूच्र्छनम् ॥ १८. 'सचित्ताऽचित्त'-शीतोष्ण-संवृत-विवृतास्तन्मिश्राश्चयोनयः । योनि :-उत्पत्तिस्थानम् : तन्मिश्रा:- सचित्ताचित्ताः, शीतोष्णाः, संवृतविवृताः। १. यज्जालवत् प्राणिपरिवरणं विततमांसशोणितं तज्जरायुः, तत्रजाता जरायुजाः । २. पोता एव जाता इति पोतजाः शुद्धप्रसवा: न जरायवादिना वेष्टिता इति यावत् । ३. जीवत् शरीरम्। ४. शीतस्पर्शवत् । ५. दिव्यशय्यादिवत्। ६. जलासयादिवत् ।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy