SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ जैन सिदान्त दीपिका असंजिनः अमनस्काः। ७. नारकंदवा गर्भजतियङ्मनुप्याश्च समनस्काः ।। ८. अन्यमनस्काः ।। संमूच्छंजास्तियंञ्चो मनुष्याश्चामनस्का भवन्ति । ६. पर्याप्ताऽपर्याप्तादयोऽपि ॥ जीवा: पर्याप्ता अपर्याप्ताश्च । आदिशब्दात् मूक्ष्मबादरसम्यग्दृष्टिमिथ्यादृष्टि - संयताऽमंयत -प्रमनाप्रमत्त - सरागवीतराग-छास्थकेवलि-सयोग्ययोगि-वेदत्रय-गतिचतुष्टय-जातिपञ्चक-कायषट्क-जीवस्थानचतुर्दशक-जीवभेदचतुदंशक-दण्डकचविणतिप्रभनयो भूयांसो भेदा जीवतत्त्वस्य भावनीयाः । १०. भवारम्भे पोद्गलिकसामर्थ्य निर्माणं पर्याप्तिः ।। ११. आहार-शरीर-इन्द्रिय-उच्छ्वासनिःश्वास-भाषा-मनांसि ।। आहारप्रायोग्य-पुद्गल-ग्रहण-परिणमनोत्सर्गरूपं पोद्गलिकसामोत्पादनम्-आहारपर्याप्तिः एवं शरीरादिपर्याप्तयोऽपि भावनीयाः। षणामपि प्रारंभः उत्पत्तिसमये, पूर्तिस्तु माहारपर्याप्तरेक, समयेन, मेषाणां चक्रमेण एककेनाऽन्तर्मुहूतन । .
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy