SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धान्त दीपिका सर्वेऽपि प्रत्येकशरीरिणः, वनस्पतिस्तु साधारणशरीरोऽपि । ५. द्वीन्द्रियादयस्त्रसाः ।। कृमिपिपीलिका भ्रमरमनुष्यादीनां क्रमेण एकंकेन्द्रियवृद्धघा दीन्द्रियादयः सा ज्ञेयाः । क्वचित् तेजोवायू अपि । पृथिव्यादिषु प्रत्येकमसंख्येया जीवाः । वनस्पतिषु संस्येयाऽ संख्येयाऽनन्ताः । द्वीन्द्रियादिषु पुनरसंख्येयाः । आप्तवचनादेषां जीवत्वम्, तथा चागमः "पुढविकाइयाणं भन्ते ! कि ! सागारोवउत्ता अणागारोवउत्ता । गोयमा ! सागारांवउत्तावि अणागारोवउत्तावि ।” ६. समनस्काऽमनस्काश्च ॥ समनस्का :- -दीर्घकालिकविचारणात्मिकया संशया युक्ताः संज्ञिन इति । १. पद्मवना २६ उपयोग पद ।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy