SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रकाशः १. जीवा द्विधा॥ २. मंसारिणः सिद्धाश्च ।। संसरन्नि भवान्तरमिति संसारिणः, तदपरे सिद्धाः । ३. संसारिणस्त्रसस्थावराः ।। हिताहितप्रवृत्तिनिवृत्त्यर्थ गमनशीलास्त्रसाः, तदितरे स्थावराः। ४. पृथिवी-अप-तेजो-वायु-वनस्पतिकायिका एकेन्द्रियाः स्थावराः । पृथिवी कायो येषां ते पृथ्वीकायिका इत्यादि । एने च एकस्य स्पर्शनेन्द्रियस्य सद्भावादेकेन्द्रिया: स्थावरसंज्ञां लभन्ने । पञ्चसु अपि स्थावरेषु मूक्ष्माः सर्वलोके, बादराश्च लोककदेशे।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy