SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ जैन सिदान्त दीपिका पञ्षः सामान्यावरोध: पददशनम् । मेषेन्द्रियमनसोरचनदर्शनम्। अवधिकेवलयोश्च भवधिकेवलदर्शने । मनःपर्यायस्य मनसःपर्यायविषयत्वेन सामान्यबोधाभावात्र दर्शनम् । २७. प्रतिनियतार्थहणमिन्द्रियम् । प्रतिनियता: गन्दादिविषया गृपने येन तन प्रतिनियताएंग्रहणम्-इन्दियं भवति । २८. म्पर्णन-रमन-प्राण-घ-श्रोत्राणि । २६. द्रव्यभावभेदानि । ३०. निर्वस्युपकरणे द्रव्येन्द्रियम् । कर्णशप्कुल्यादिरूपा बाह्या, कदम्बकुमुमादिरूपा चाभ्यन्तरीया पोद्गलिक-आकाररचना-निवृत्तीन्द्रियम् । तत्र या श्रावणायुपकारिणी शक्तिः-तदुपकरणेन्द्रियम् ।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy