SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ जैन सिमान्त दीपिका १३. नस्यावस्थिनिर्धारणा। वासना, मंस्कार इत्यस्याः पर्यायः । प्रत्येकििन्द्रयमन माऽवग्रहादीनां संयोगान् नयनमनसोव्यंजनावग्रहाभावाच्च मतिमानमष्टावितिभेदं भवति । १४. द्रव्यश्रुनानुसारि परप्रत्यायनक्षमं श्रुतम् । द्रव्यश्रुतम्-गन्दमकेतादिरूपम्, तदनुमारण परप्रत्यायनक्षम शानं श्रुनभिधीयते। १५. अक्षर-मंजि-सम्यक-सादि-सपर्यवमित-गमिकाङ्गप्रविष्टानि सप्रतिपक्षाणि । १६. आत्ममात्रापेक्ष रूपिद्रव्यगोचरमवधिः । १७. भवप्रत्ययो देवनारकाणाम् ।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy