SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धान्त दीपिका एनेषु च प्रत्येक जीवपुद्गलयोः षड्गुणाः, अन्येषां च त्रयो गुणाः । स्पर्शः - कर्कश मृदुगुरुलघु शीतोष्ण स्निग्धरूक्षभेदादष्टधा । ग्मः - तिक्तकटुकपायाम्ल मधुरभेदान् पञ्चविधः । गन्धो द्विविध:- सुगन्धां दुर्गन्धश्च । वर्ण :-- कृष्णनील वनपीनश्वलभेदात् पञ्चधा । ४०. पूर्वोतराकारपरित्यागादानं पर्यायः । "नक्वणं पज्जवाणं तु उभवी अस्सिया भवे" इत्यागमवचनात् द्रव्यगुणयोर्यः पूर्वाकारस्य परित्यागः, अपराकारम्य च आदान म पर्यायः । जीवग्य नरत्वामत्वादिभिः पुद्गलम्य स्वधन्वादिभिः धर्मास्तिकायादीनाञ्च मयांगविभागादिभिर्द्रव्यम्य पर्याया बोध्याः । ज्ञानदर्शनादीनां परिवर्तनादेवंर्णादीनां च नवपुराणतादेर्गुणस्य पर्याया ज्ञेयाः । पूर्वोत्तराकाराणामानन्त्यात् पर्याया अपि अनन्ता एव ।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy