SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ २८ जैन सिद्धान्त दीपिका ३८. अस्तित्व स्तुत्व - द्रव्यत्व - प्रमेयत्व - प्रदेशवत्व - अगुरुलघुत्वादिः सामान्यः । विद्यमानता - अस्तित्वम् । अर्थक्रियाकारित्वम् – वस्तुत्वम् । ---- गुणपर्यायाधारत्वम् - द्रव्यत्वम् । प्रमाणविषयता - प्रमेयत्वम् । अत्रयवपरिमाणना- प्रदेशवत्त्वम् । स्वस्वरूपाविचलनत्वम् -- अगुरुलघुत्वम् । ३६. गतिस्थित्यवगाहवत नाहेतुत्व स्पर्श रसगन्धवर्ण-ज्ञानदर्शनसुखवीयं - चेतनत्वाचेतनत्व - मूर्तत्वाज्यूतं त्वादिविशेषः । गत्यादिषु चतुर्षु हेतुत्वशब्दो योजनीयः । १. यतो द्रव्यस्य द्रव्यत्वं गुणस्य गुणत्वं न विचलति स न गुरुरूपी न लघुरूपोऽगुरुनधुः ।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy