SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धान्त दीपिका ३५. कालः ममयक्षेत्रवर्ती। ममयक्षेत्रम्-मनुप्यनोकः । तत्रव मूर्यचन्द्रप्रवतिनो व्यावहारिकः कालो विद्यते । नैश्चयिकस्तु प्रतिद्रव्यं वर्तन नेन नम्य मर्वव्यापित्वम्। ३६. सहभावी धर्मो गुणः । "एग दवस्सिागुणा" इत्यागम वचनात् गुणो गुणिनमाश्रित्यंव अवतिष्ठत, इति स द्रव्यसहभावी एव । ३७. सामान्यो विशेषश्च । दव्येष समानतया परिणत: सामान्यः । व्यक्तिभेदेन परिणतो विशेषः।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy