SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ जैन सिदान्त दीपिका विश्लेष:-भेदः स च पञ्चधा१. उत्कर:-मुद्गसमीभेदवत् । २. वर्ण:-गांघूमचूर्णवत् । ३. खण्ड:-लोहवणवन् । ४. प्रतर:-अभ्रपटलभेदवत् । ५. अनुतटिका:-तटाकरेवावन् । कृष्णवर्णबहुल: पुद्गलपरिणामविणेप: तमः । प्रतिविम्बरूपः पुदगलपरिणामः छाया। मूर्यादीनामुष्णः प्रकाश आतपः। चन्दादीनामनुप्णः प्रकाण उद्योतः । मण्यादीनां रश्मिः प्रभा। सर्व एव एने पुद्गलधर्माः, अन एनदापि पुद्गलः । १६. परमाणुः स्कन्धश्च । १७. अविभाज्यः परमाणुः । उत्तञ्च --- कारणमेव' नदन्त्यं, मूक्ष्मो नित्यश्च भवति परमाणुः । एकरसगन्धवों, हिम्पर्शः कार्यलिङ्गश्च ।। १. तेषां पौद्गलिकवस्तूनामन्य कारणमेव । २. कार्यमेव लिङ्ग यस्य स कार्यलिङ्गः ।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy