SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धान्त दीपिका १५. शब्द-बन्ध-सोक्म्य-स्योल्य-संस्थान-भेद-तमाछायातपोद्योतप्रभा वाश्च । ___ महन्यमानानां भिद्यमानानां च पुद्गलानां ध्वनिरूप: परिणामः गन्दः । प्रायोगिको सिकश्च । प्रयत्नजन्यः प्रायोगिकः, भापात्मको भाषात्मको वा। स्वभावजन्यो वनसिक:मंपादिप्रभवः। अथवा जीवाजीवमिश्रभदादयं धा। मूर्नोऽयं नहि अमनग्य आकाणम्य गुणो भवति . . श्रोत्रन्द्रियग्रायन्नान, न च धोत्रन्द्रियममून गृहनि-इति । मण्लेषः बन्धः । अयमपि प्रायोगिक: मादिः, वसिकम्नु मादिग्नादिश्च । मोदम्य द्विविधम् अन्यमापंक्षिकश्च । अन्न्यं परमाणोः, आपेक्षिक यथा नानिकंगपेक्षया आम्रम्य । म्थोल्यमपि द्विविधम · अन्य अषलोकव्यापिमहास्कन्धस्य । आपेक्षिक यथा...आम्रापक्षया नालिकेग्म्य । भाकृतिः--मस्थानम् । तच्चचतुरखादिकम् --- इत्यस्थम्, अनियताकारम्-अनित्यंस्थम् ।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy