SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशः १. धर्माधर्माकाग-गुटगल-जीवास्तिकाया द्रव्याणि । अनिकायः' प्रदेशप्रचयः । धर्मादयः पञ्चाम्निकायाः सन्ति । २. कालाच। जीवाजीवपर्यापत्वात औपचारिक द्रव्यमसो, इत्यम्य पृथग ग्रहणम् । क्षणमिवान्न च अग्निकायः । १. अम्मीत्ययं त्रिकालवचनो निपातः; अभवन. भवन्ति, भविप्यन्नि बेनि भावना, अनाम्नि च नं प्रदेगाना कायाश्च राशय इति । अम्तिगन्दन प्रदेणा: क्वचिदुच्यन्तं ततश्च तपा वा काया मस्तिकायाः । स्था० टीका ४१०२५२
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy