SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ ૨૪ १०. निक्षिप्तानां निर्देशादिभिरनुयोगः । जैन सिद्धान्त दीपिका ११. निर्देश - स्वामित्व-साधनाधार-स्थिति-विधान -सत्संख्या क्षेत्रस्पर्शन' - कालान्नर-भावात्पबहुताः । निर्देणः - नामकथनम् । विधानम् - प्रकारः । सन् - अस्तित्वम् । अन्तरम् - विरह्कालः । भाव - ओदयकादि: दः । अल्पबहुना - न्यूनाधिकता । इति निक्षेपस्वरूप निर्णय: प्रकाशनं वभिः स्पष्ट, मिथ्याध्वान्तप्रणाशिभिः । तत्त्वज्योतिर्मयी जीयाज्जनसिद्धान्तदीपिका ॥ १. यत्र अवगाढस्तत् क्षेत्रमुच्यते । यत्तु अवगाहनतो बहिरपि अतिरिक्तं क्षेत्रं स्पृशति सा 'स्पर्शना'ऽभिधीयते इति क्षेत्रस्पर्शनयोविशेषः ।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy