SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १४२ जन सिदान्त दीपिका ११. अनिवृत्तियुक्तो बादरकषाय: अनिवृत्तिबादरः।। ____ अनिवृत्तिः-समसमयवतिजीवानां परिणामविशुद्धः सदृशता। अनयोरुभयोरपि जीवस्थानयोर्बादरकषायत्वं दशमजीवस्थानापेक्षया ज्ञातव्यम। १२. उपशमक: क्षपकश्च । निवृत्तिबादरजीवस्थानान् श्रेणिद्वयं जायते-उपशमश्रेणि: क्षपकणिश्च । १३. सत्संज्वलनमूक्ष्मलोभांशः मूक्ष्मसंपरायः । १४. सर्वथोपणान्नक्षीणकपायो उपशान्नक्षीणमोही। उपशमश्रेण्यारूटो मुनिर्मोहवर्मप्रकृतीरूपशमयन् एकादर्श सर्वथा उपशान्तमोही भवति । ___ क्षपकरेण्या दृश्च नाः क्षपयन द्वादणे मर्वथा क्षीणमोहो भवति । ___ उपशमश्रेणिमान् स्वभावान प्रतिपात्यव, द्वितीयम्नु अप्रतिपाती। १. अनिवृत्तिवादरजीवस्थाने भिन्नसमयवर्तिजीवानां परिणाम विशुद्धिविसदृशी भवति, किन्तु समसमयवतिजीवानां सदृश्येव । (षट्खंडागम १, पृ० १८४)
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy