SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १४. जैन सिद्धान्त दीपिका ७. संयताऽसंयतो देशविरतः। देशेन-अंशरूपेण व्रताराधक: इत्यर्थः । पूर्णवताभावेऽविरतोऽप्यसी कप्यते । ८. प्रमादयुक्तः सर्वविरतः प्रमत्तसंयतः । प्रमादाश्रवो न संयमावरोधकः, प्रवृत्तिरूपश्च प्रमात: स एवात्र विवक्षितो यो मलोत्पादको न तु संयमविनाशकः । ६. प्रमादवियुक्तो ध्यानलीनः अप्रमत्तसंयतः। १०. निवृत्तियुक्तो बादरकषायो निवृत्तिबादरः । निवृत्तिः–समसमयवतिजीवानां परिणामविशुदेविसदृशता'। बादर: स्थूलः । इदमपूर्वकरणमपि उच्यते। १. निदेन वृत्तिः निवृतिः। २. निवृत्तिवादरजीवस्थाने भिन्नसमयपतिजीवानां परिणाम-विशुद्धिविसदृशी भवति, समसमपतिजीवानां च विसदृशी सदृशी पाऽपि। (षट्वंसगम १, पृ० १८४)
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy