SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धान्त दीपिका ४. मम्यक्त्वाच्च्यवमान: मास्वादनसम्यगदप्टिः । ५. मिश्रित-मम्यमिथ्यारूचिः सम्यमिथ्यादृष्टिः । यस्य सम्यग् मिथ्या च रुचिमिश्रिता भवति मिथितदधिशकरारमानुभूतिग्वि न च सर्वथा पृथक् कनुं शक्यते, म सम्यगमिथ्यादप्टिकच्यते । ६. असयनस्तत्त्व श्रद्दधानश्च अविरतसम्यग्दष्टिः । सकलमपि जीवाजीवादिकं तत्वं सम्यक् श्रद्धत्ते, किन्तु संयमाभावाद् अविरतोऽसोभवति तेन सः अविरतसम्यग्दृष्टि रुच्यते। मिध्यादृष्टयादिजीवानां तत्त्वरुचिरपि क्रमेण मिथ्यावृष्टिः, सम्पमिथ्यादृष्टिः, सम्यग्दृष्टिश्चेति प्रोच्यते ।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy