SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १२८ जैन सिद्धान्त दीपिका ४१. एकाग्रे मनःनिवेशनं योगनिरोधो वा ध्यानम् । केलिनां योगनिरोध एव, एकाग्रे मनःसग्निवेशनस्य नत्राऽनावश्यकत्वान् । एतच्छग्रस्थानामन्तमहावधिकं भवति । ४२. धयंशुक्ले। आज्ञा-अपाय-विपाक-संस्थानध्येयात्मकं धर्म्यम् वस्तुस्वभावो धर्मः। धर्मादनपेतं धर्म्यम् । ध्ययभेदादेतच्चतुर्धा१. आज्ञा --आगमश्रुतम् । २. अपाय:-दोषः। ३. विपाक:-कर्मफलम् । मंस्थानम्---द्रव्याणामाकृतिः, उपलक्षणत्वात् अणेपाः पर्यायाः।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy