SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १२२ ३१. अल्पत्वमृनोदरिका । उपवासान् प्राग् नमस्कारस हिनादीनामत्रान्तर्भावः । ३२. नानाभिग्रहाद् वृत्त्यवगंधां वृत्तिसंक्षेपः । भिक्षाचरिकेति नामान्तरमस्य । जैन सिद्धान्त दीपिका ३३. त्रिकृतेर्वर्जनं ग्मपरित्यागः । विकृतिः - घृतदुग्धदध्यादिः । ३४. कायोत्सर्गाद्यासन करणं कायक्लेशः । ३५. इन्द्रियादीनां बाह्यविषयेभ्यः प्रतिसंहरणं प्रतिमंलीनता । इन्द्रिय-योग- कपाय- निग्रहोविविक्त शय्यासनभेदादसौ चतुर्धा | अकुणलव्यापारानिवृत्तिः कुशलप्रवृत्तिश्च निग्रहः । विविक्त शय्यासनं एकान्तवासः । ३६. प्रायश्चित्त विनय वैयावृत्त्य-स्वाध्याय- ध्यान- व्युत्सर्गाश्चाभ्य न्तरम् । एने पर मोक्षसाधने अन्तरंगत्वादाभ्यन्तरं तपः ।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy