SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ११० जैन सिद्धान्त दीपिका ५. सामायिक - छेदोपस्याप्य - परिहारविशुद्धि - मूक्ष्मसंपराय-यथाख्यातानि । सर्वसावद्योगविरतिरूपम्-सामायिकम् । छेदन--विभागेन महावनेषु उपस्थाप्यते इति छेदोपस्थाप्यम् । द्वे अपि पष्ठात् नवमजीवस्थानान्तवत्तिनी। परिहारेण-जपाविशेषेण विशुद्धिरूप:-परिहारविशुद्धिः । इदं सप्तमपप्ठयोः । दशमस्थम-मध्मसंपरायः । वीतरागावस्थम्--यथाख्यातम् । इदं एकादशात् चतुर्दशान्तम् । ६. महावन-समिनि-गुप्त्यनुप्रेक्षास्तदङ्गन् । ७. अहिंसा सस्यमीयं ब्रह्मचर्यमपरिग्रहश्च महाव्रतानि । मनोवाक्कायकृतकारितानुमत्या हिमा-असत्य-अम्नेय. अब्रह्म-परिग्रहेभ्यो विरतिर्महावतम् ।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy