SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ पञ्चमः प्रकाशः १. भावनिरोधः संवरः। माधवस्य निरोधः कर्मागमद्वारसंवरणात संवर उच्यते । २. सम्यक्त्वं विरतिरप्रमादोकषायोऽयोगाचेति पञ्चधा: ३. तत्त्वे तत्त्वत्रता-सम्यक्त्वम् । तस्य भावः तत्वम् । तस्मिन् तत्त्वस्य प्रतीतिः सम्यक्त्वम् । ४. ओपमिक-सायिक-झायोपशमिक-सास्वादन-वेदकानि । ___ सम्यक्त्वं पंचधा भवति-अनन्तानुबन्धिचतुष्कस्य दर्शनमोहनीयत्रिकस्य पोपशमे-औपशमिकम् । तत्लये-सायिकम्। तन्मित्रेच मायोपामिकम् । बीपशमिकसम्यक्त्वात् पततः मिथ्यात्वं च गच्छत:
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy