SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ जैन सिदान्त दीपिका १२. द्रव्यभावभेदादेते बन्धाद्भिन्ने । द्रव्यं तक्रियाविरहितम, भावाच तक्रियापरिणतः । अनुदयमानाः सदसत्कर्मपद्गला बन्धः-द्रव्यपुण्यपापे, तत्कलानहत्वात् । उदयमानाश्च ते क्रमशो भावपुण्यपापे, तत्फलाहत्वाद्-इत्यनयोबन्धाद् भेदः। १३. कर्माकर्षणहेतुरात्मपरिणाम आश्रवः । आश्रवन्ति-प्रविशन्ति कर्माणि आत्मनि येन परिणामेन स आश्रवः-कर्मबन्धहेतुरिति भावः । 'आश्रवद्वाराणि' इत्यपि प्रयोगोलभ्यते। तत्र आश्रवणम्आश्रवः, कर्मप्रवेश इति भावः । तस्य द्वाराणि-उपायाः आश्रवद्वाराणि-कर्मबन्धहेतूनि इति । १४. मिथ्यात्वमविरतिः प्रमादः कषायो योगश्चः। ___ मिथ्यात्वं प्रथमतृतीयजीवस्थाने । आपञ्चममविरतिः । आषष्ठं प्रमादः । दशमान्तः कषायः । आषष्ठमशुभयोगः । शुभयोगपचात्रयोदशम्।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy