SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ जैन सिदान्त दीपिका एकसागरकोटिकोटिस्थितिमनु वर्षशतं अबाधाकालः।' ८. विपाकोऽनुभागः। रसोऽनुभागोऽनुभावः फलम् एते एकार्याः । स च द्विधातीवाध्यवसानिमित्तस्तीवः, मन्दाध्यवसायनिमित्तश्च मन्दः । कर्मणां जडत्वेपि पथ्यापथ्याहारवत् ततो जीवानां तथाविधफलप्राप्तिरविरुद्धा । नतदर्थमीश्वर: कल्पनीयः । ६. दलसंचयः प्रदेशः। दलसंचय:-कर्मपुद्गलानामियत्तावधारणम् । १०. शुभं कर्म पुण्यम्। शुभं कर्म सातवेदनीयादि पुण्यमभिधीयते । ११. अशुभं कर्म पापम्। अशुभं कर्म ज्ञानावरणादि पापमुच्यते । १. बायुषोऽपवादः।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy