SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धान्त दीपिका ५. प्रकृतिस्थित्यनुभागप्रदेशास्तभेदाः । ६. सामान्योपात्तकर्मणां स्वभावः प्रकृतिः। ___सामान्येन गृहोतेषु कर्मसु एतज्ज्ञानस्य वारकम, एतन्न दर्शनस्य इत्यादिरूपः स्वभावः प्रकृतिः । शानावरणादयष्टौमूलप्रकृतयः। तासामुत्तरप्रकृतयः यथाज्ञानावरणस्य पञ्च, दर्शनावरणस्य नव, वेदनीयस्य द्वे, मोहनीयस्य दर्शनचारित्रभेदादष्टाविंशतिः, आयुषश्चतस्रः, नाम्नो द्विचत्वारिंशत्, गोत्रस्य दे, अन्तरायस्य च पंच। सर्वामिलिताः सप्तनवतिः। ७. कालावधारणं स्थितिः । यथा शानदर्शनावरणवेदनीयान्तरायाणां त्रिशत्कोटिकोटिसागरोपमाणि परास्थितिः । मोहनीयस्य सप्ततिः । नामगोत्रयोविंशतिः । त्रयस्त्रिंशत् सागरोपमाणि मायुषः।। अपरा-बादशमुहूर्ता वेदनीयस्य । नामगोत्रयोरप्टो । शेषाणां चान्तर्मुहूर्तम् । १. दर्शनमोहनीयापेक्षया चारित्रमोहनीयस्य तु चत्वारिंगत् कोटि कोटिसागरोपमाणि स्थितिः । २. संपरायसातवेदनीयमाश्रित्य ।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy