SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ७४ जैन सिद्धान्त दीपिका मजातीयप्रकृतीनां मिथ: परिवर्तनम्-संक्रमणा' । उदयोदीरणानिधत्तिनिकाचनाऽयोग्यत्वम्-उपशमः । उद्वर्तनापवर्तनं विहाय शेषकरणायोग्यत्वम्-निधत्तिः । समस्तकरणायोग्यत्वम्-निकाचना। ४. कर्मपुद्गलादानं बन्धः । जीवस्य कर्मपुद्गलानामादानम्-सीरनीरवन् परम्पराश्लेषः-बन्धोऽभिधीयते । स च प्रवाहरूपेण अनादिः, इनरेतर. कर्मसम्बन्धरूपेण सादिः । ___ अमूर्तस्यापि आत्मनः अनादिकर्मपुद्गलसम्बन्धवत्त्वेन कथंचिद् मूनवस्वीकारात् कर्मयुदगलानां सम्बन्धो नामंभवी। १. यथा-अध्यवमायविशेषेण सातवेदनीयम् असातवेदनीयरूपेण; असातवेदनीयं च सातवेदनीयरूपेण परिणमति । मायुषः प्रकृतीनां दर्शनमोहचारित्रमोहयोश्च मिथः संक्रमणा न भवति ।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy