________________
Į
(७१)
न्येऽपि ग्रामनगरक्षेत्र देवतादयस्ते सर्वे प्रीयंतां प्रीयंतां अक्षीण कोश कोष्ठागारानरपतयश्च भवंतु स्वादा ॥ हुँ पुत्र मित्र छातू कलत्र सुहृद स्वजन संबंधिबंधुवर्गसहिता नित्यं चामोदप्रमोदकारिणः श्रस्मिँश्व भूमंकलायतननिवालि साधुसाध्वी श्रावकश्राविकाणां रोगोपसर्गव्या
विदुःखर्मिक दौर्मनस्योपशमनाय शांतिर्भवतु ॥ तुष्टिपुष्टशदिवृदि
मांगल्योत्सवाः सदा प्राडुर्भूतानि
पापानि शाम्यंतु दुरितानि ॥ श 'पराङ्मुखा भवंतु स्वाहा ||
S
१३