________________
(५७) तजीविताशाः ॥ त्वत्पादपंकजरजो मृतदिग्धदेहा, मां नवंति मकर ध्वजतुल्यरूपाः ॥४१॥ पापादकंग मुरुगंखलवेष्टितांगा, गादं वृह निग मकोटिनिघटजधाः ॥ त्वनाममंत्रम निशं मनुजाः स्मरंतः, सद्यः स्वयं विगतबंधजया नवंति ॥ ४२ ॥ मत्त हिमृगगज दवानलाहि, संग्राम वारिधिमहोदरबंधनोत्रम् ॥ तस्या झ नादामुपयातिनयं नियव, य स्तावकं स्तमिमं मतिमानधीते ।। ॥४३॥ स्तोत्रम तव जिनइ गुणे निवां, नत्या मयारूचिरवर्णधि